स्वरचित श्लोका:

 

{1}

राम: बुद्धिमान् रावण: बुधिमान् को भेद रामरावणयो:

कठिनसमये प्राप्ते राम: राम: रावण: रावण:||

{2}

परिश्रमस्य फलम्

समस्याया: हलम् च

विलंबेन सह एव परम्

अवश्यमेव प्राप्तम् ||

{3}

यस्मिन् कुले सम्मानीया: न नार्य: तर्हि

तत् कुलम् जगति कदापि न सम्मानीयम्||

{4}

शिक्षाया: कठोरम्  मूलम् तु परन्तु

तस्या: फलम् अतीव मधुरम् ||

{5}

ज्ञानात् बृहत् किमपि दानम् न

गुरो: बृहत् कोsपि दानी न च||

 

--महक  बाफना

 

 

Comments

Popular posts from this blog

Pandemic Creates Pandemonium